Declension table of ?ririkṣitā

Deva

FeminineSingularDualPlural
Nominativeririkṣitā ririkṣite ririkṣitāḥ
Vocativeririkṣite ririkṣite ririkṣitāḥ
Accusativeririkṣitām ririkṣite ririkṣitāḥ
Instrumentalririkṣitayā ririkṣitābhyām ririkṣitābhiḥ
Dativeririkṣitāyai ririkṣitābhyām ririkṣitābhyaḥ
Ablativeririkṣitāyāḥ ririkṣitābhyām ririkṣitābhyaḥ
Genitiveririkṣitāyāḥ ririkṣitayoḥ ririkṣitānām
Locativeririkṣitāyām ririkṣitayoḥ ririkṣitāsu

Adverb -ririkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria