Declension table of ?ririkṣita

Deva

NeuterSingularDualPlural
Nominativeririkṣitam ririkṣite ririkṣitāni
Vocativeririkṣita ririkṣite ririkṣitāni
Accusativeririkṣitam ririkṣite ririkṣitāni
Instrumentalririkṣitena ririkṣitābhyām ririkṣitaiḥ
Dativeririkṣitāya ririkṣitābhyām ririkṣitebhyaḥ
Ablativeririkṣitāt ririkṣitābhyām ririkṣitebhyaḥ
Genitiveririkṣitasya ririkṣitayoḥ ririkṣitānām
Locativeririkṣite ririkṣitayoḥ ririkṣiteṣu

Compound ririkṣita -

Adverb -ririkṣitam -ririkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria