Declension table of ?ririkṣita

Deva

MasculineSingularDualPlural
Nominativeririkṣitaḥ ririkṣitau ririkṣitāḥ
Vocativeririkṣita ririkṣitau ririkṣitāḥ
Accusativeririkṣitam ririkṣitau ririkṣitān
Instrumentalririkṣitena ririkṣitābhyām ririkṣitaiḥ ririkṣitebhiḥ
Dativeririkṣitāya ririkṣitābhyām ririkṣitebhyaḥ
Ablativeririkṣitāt ririkṣitābhyām ririkṣitebhyaḥ
Genitiveririkṣitasya ririkṣitayoḥ ririkṣitānām
Locativeririkṣite ririkṣitayoḥ ririkṣiteṣu

Compound ririkṣita -

Adverb -ririkṣitam -ririkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria