Declension table of ?ririkṣiṣyat

Deva

NeuterSingularDualPlural
Nominativeririkṣiṣyat ririkṣiṣyantī ririkṣiṣyatī ririkṣiṣyanti
Vocativeririkṣiṣyat ririkṣiṣyantī ririkṣiṣyatī ririkṣiṣyanti
Accusativeririkṣiṣyat ririkṣiṣyantī ririkṣiṣyatī ririkṣiṣyanti
Instrumentalririkṣiṣyatā ririkṣiṣyadbhyām ririkṣiṣyadbhiḥ
Dativeririkṣiṣyate ririkṣiṣyadbhyām ririkṣiṣyadbhyaḥ
Ablativeririkṣiṣyataḥ ririkṣiṣyadbhyām ririkṣiṣyadbhyaḥ
Genitiveririkṣiṣyataḥ ririkṣiṣyatoḥ ririkṣiṣyatām
Locativeririkṣiṣyati ririkṣiṣyatoḥ ririkṣiṣyatsu

Adverb -ririkṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria