Declension table of ?ririkṣiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ririkṣiṣyat | ririkṣiṣyantī ririkṣiṣyatī | ririkṣiṣyanti |
Vocative | ririkṣiṣyat | ririkṣiṣyantī ririkṣiṣyatī | ririkṣiṣyanti |
Accusative | ririkṣiṣyat | ririkṣiṣyantī ririkṣiṣyatī | ririkṣiṣyanti |
Instrumental | ririkṣiṣyatā | ririkṣiṣyadbhyām | ririkṣiṣyadbhiḥ |
Dative | ririkṣiṣyate | ririkṣiṣyadbhyām | ririkṣiṣyadbhyaḥ |
Ablative | ririkṣiṣyataḥ | ririkṣiṣyadbhyām | ririkṣiṣyadbhyaḥ |
Genitive | ririkṣiṣyataḥ | ririkṣiṣyatoḥ | ririkṣiṣyatām |
Locative | ririkṣiṣyati | ririkṣiṣyatoḥ | ririkṣiṣyatsu |