Declension table of ?ririkṣiṣyat

Deva

MasculineSingularDualPlural
Nominativeririkṣiṣyan ririkṣiṣyantau ririkṣiṣyantaḥ
Vocativeririkṣiṣyan ririkṣiṣyantau ririkṣiṣyantaḥ
Accusativeririkṣiṣyantam ririkṣiṣyantau ririkṣiṣyataḥ
Instrumentalririkṣiṣyatā ririkṣiṣyadbhyām ririkṣiṣyadbhiḥ
Dativeririkṣiṣyate ririkṣiṣyadbhyām ririkṣiṣyadbhyaḥ
Ablativeririkṣiṣyataḥ ririkṣiṣyadbhyām ririkṣiṣyadbhyaḥ
Genitiveririkṣiṣyataḥ ririkṣiṣyatoḥ ririkṣiṣyatām
Locativeririkṣiṣyati ririkṣiṣyatoḥ ririkṣiṣyatsu

Compound ririkṣiṣyat -

Adverb -ririkṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria