Declension table of ?ririkṣiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ririkṣiṣyan | ririkṣiṣyantau | ririkṣiṣyantaḥ |
Vocative | ririkṣiṣyan | ririkṣiṣyantau | ririkṣiṣyantaḥ |
Accusative | ririkṣiṣyantam | ririkṣiṣyantau | ririkṣiṣyataḥ |
Instrumental | ririkṣiṣyatā | ririkṣiṣyadbhyām | ririkṣiṣyadbhiḥ |
Dative | ririkṣiṣyate | ririkṣiṣyadbhyām | ririkṣiṣyadbhyaḥ |
Ablative | ririkṣiṣyataḥ | ririkṣiṣyadbhyām | ririkṣiṣyadbhyaḥ |
Genitive | ririkṣiṣyataḥ | ririkṣiṣyatoḥ | ririkṣiṣyatām |
Locative | ririkṣiṣyati | ririkṣiṣyatoḥ | ririkṣiṣyatsu |