Declension table of ?ririkṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativeririkṣiṣyantī ririkṣiṣyantyau ririkṣiṣyantyaḥ
Vocativeririkṣiṣyanti ririkṣiṣyantyau ririkṣiṣyantyaḥ
Accusativeririkṣiṣyantīm ririkṣiṣyantyau ririkṣiṣyantīḥ
Instrumentalririkṣiṣyantyā ririkṣiṣyantībhyām ririkṣiṣyantībhiḥ
Dativeririkṣiṣyantyai ririkṣiṣyantībhyām ririkṣiṣyantībhyaḥ
Ablativeririkṣiṣyantyāḥ ririkṣiṣyantībhyām ririkṣiṣyantībhyaḥ
Genitiveririkṣiṣyantyāḥ ririkṣiṣyantyoḥ ririkṣiṣyantīnām
Locativeririkṣiṣyantyām ririkṣiṣyantyoḥ ririkṣiṣyantīṣu

Compound ririkṣiṣyanti - ririkṣiṣyantī -

Adverb -ririkṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria