Declension table of ?ririkṣiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ririkṣiṣyantī | ririkṣiṣyantyau | ririkṣiṣyantyaḥ |
Vocative | ririkṣiṣyanti | ririkṣiṣyantyau | ririkṣiṣyantyaḥ |
Accusative | ririkṣiṣyantīm | ririkṣiṣyantyau | ririkṣiṣyantīḥ |
Instrumental | ririkṣiṣyantyā | ririkṣiṣyantībhyām | ririkṣiṣyantībhiḥ |
Dative | ririkṣiṣyantyai | ririkṣiṣyantībhyām | ririkṣiṣyantībhyaḥ |
Ablative | ririkṣiṣyantyāḥ | ririkṣiṣyantībhyām | ririkṣiṣyantībhyaḥ |
Genitive | ririkṣiṣyantyāḥ | ririkṣiṣyantyoḥ | ririkṣiṣyantīnām |
Locative | ririkṣiṣyantyām | ririkṣiṣyantyoḥ | ririkṣiṣyantīṣu |