Declension table of ririkṣat

Deva

MasculineSingularDualPlural
Nominativeririkṣan ririkṣantau ririkṣantaḥ
Vocativeririkṣan ririkṣantau ririkṣantaḥ
Accusativeririkṣantam ririkṣantau ririkṣataḥ
Instrumentalririkṣatā ririkṣadbhyām ririkṣadbhiḥ
Dativeririkṣate ririkṣadbhyām ririkṣadbhyaḥ
Ablativeririkṣataḥ ririkṣadbhyām ririkṣadbhyaḥ
Genitiveririkṣataḥ ririkṣatoḥ ririkṣatām
Locativeririkṣati ririkṣatoḥ ririkṣatsu

Compound ririkṣat -

Adverb -ririkṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria