Declension table of ?ririkṣamāṇā

Deva

FeminineSingularDualPlural
Nominativeririkṣamāṇā ririkṣamāṇe ririkṣamāṇāḥ
Vocativeririkṣamāṇe ririkṣamāṇe ririkṣamāṇāḥ
Accusativeririkṣamāṇām ririkṣamāṇe ririkṣamāṇāḥ
Instrumentalririkṣamāṇayā ririkṣamāṇābhyām ririkṣamāṇābhiḥ
Dativeririkṣamāṇāyai ririkṣamāṇābhyām ririkṣamāṇābhyaḥ
Ablativeririkṣamāṇāyāḥ ririkṣamāṇābhyām ririkṣamāṇābhyaḥ
Genitiveririkṣamāṇāyāḥ ririkṣamāṇayoḥ ririkṣamāṇānām
Locativeririkṣamāṇāyām ririkṣamāṇayoḥ ririkṣamāṇāsu

Adverb -ririkṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria