Declension table of ?ririkṣamāṇa

Deva

NeuterSingularDualPlural
Nominativeririkṣamāṇam ririkṣamāṇe ririkṣamāṇāni
Vocativeririkṣamāṇa ririkṣamāṇe ririkṣamāṇāni
Accusativeririkṣamāṇam ririkṣamāṇe ririkṣamāṇāni
Instrumentalririkṣamāṇena ririkṣamāṇābhyām ririkṣamāṇaiḥ
Dativeririkṣamāṇāya ririkṣamāṇābhyām ririkṣamāṇebhyaḥ
Ablativeririkṣamāṇāt ririkṣamāṇābhyām ririkṣamāṇebhyaḥ
Genitiveririkṣamāṇasya ririkṣamāṇayoḥ ririkṣamāṇānām
Locativeririkṣamāṇe ririkṣamāṇayoḥ ririkṣamāṇeṣu

Compound ririkṣamāṇa -

Adverb -ririkṣamāṇam -ririkṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria