Declension table of ?ririkṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeririkṣaṇīyā ririkṣaṇīye ririkṣaṇīyāḥ
Vocativeririkṣaṇīye ririkṣaṇīye ririkṣaṇīyāḥ
Accusativeririkṣaṇīyām ririkṣaṇīye ririkṣaṇīyāḥ
Instrumentalririkṣaṇīyayā ririkṣaṇīyābhyām ririkṣaṇīyābhiḥ
Dativeririkṣaṇīyāyai ririkṣaṇīyābhyām ririkṣaṇīyābhyaḥ
Ablativeririkṣaṇīyāyāḥ ririkṣaṇīyābhyām ririkṣaṇīyābhyaḥ
Genitiveririkṣaṇīyāyāḥ ririkṣaṇīyayoḥ ririkṣaṇīyānām
Locativeririkṣaṇīyāyām ririkṣaṇīyayoḥ ririkṣaṇīyāsu

Adverb -ririkṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria