Declension table of ?ririkṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeririkṣaṇīyaḥ ririkṣaṇīyau ririkṣaṇīyāḥ
Vocativeririkṣaṇīya ririkṣaṇīyau ririkṣaṇīyāḥ
Accusativeririkṣaṇīyam ririkṣaṇīyau ririkṣaṇīyān
Instrumentalririkṣaṇīyena ririkṣaṇīyābhyām ririkṣaṇīyaiḥ ririkṣaṇīyebhiḥ
Dativeririkṣaṇīyāya ririkṣaṇīyābhyām ririkṣaṇīyebhyaḥ
Ablativeririkṣaṇīyāt ririkṣaṇīyābhyām ririkṣaṇīyebhyaḥ
Genitiveririkṣaṇīyasya ririkṣaṇīyayoḥ ririkṣaṇīyānām
Locativeririkṣaṇīye ririkṣaṇīyayoḥ ririkṣaṇīyeṣu

Compound ririkṣaṇīya -

Adverb -ririkṣaṇīyam -ririkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria