Declension table of ?ririṅgvas

Deva

MasculineSingularDualPlural
Nominativeririṅgvān ririṅgvāṃsau ririṅgvāṃsaḥ
Vocativeririṅgvan ririṅgvāṃsau ririṅgvāṃsaḥ
Accusativeririṅgvāṃsam ririṅgvāṃsau ririṅguṣaḥ
Instrumentalririṅguṣā ririṅgvadbhyām ririṅgvadbhiḥ
Dativeririṅguṣe ririṅgvadbhyām ririṅgvadbhyaḥ
Ablativeririṅguṣaḥ ririṅgvadbhyām ririṅgvadbhyaḥ
Genitiveririṅguṣaḥ ririṅguṣoḥ ririṅguṣām
Locativeririṅguṣi ririṅguṣoḥ ririṅgvatsu

Compound ririṅgvat -

Adverb -ririṅgvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria