Declension table of ?ririṅguṣī

Deva

FeminineSingularDualPlural
Nominativeririṅguṣī ririṅguṣyau ririṅguṣyaḥ
Vocativeririṅguṣi ririṅguṣyau ririṅguṣyaḥ
Accusativeririṅguṣīm ririṅguṣyau ririṅguṣīḥ
Instrumentalririṅguṣyā ririṅguṣībhyām ririṅguṣībhiḥ
Dativeririṅguṣyai ririṅguṣībhyām ririṅguṣībhyaḥ
Ablativeririṅguṣyāḥ ririṅguṣībhyām ririṅguṣībhyaḥ
Genitiveririṅguṣyāḥ ririṅguṣyoḥ ririṅguṣīṇām
Locativeririṅguṣyām ririṅguṣyoḥ ririṅguṣīṣu

Compound ririṅguṣi - ririṅguṣī -

Adverb -ririṅguṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria