Declension table of ?riricuṣī

Deva

FeminineSingularDualPlural
Nominativeriricuṣī riricuṣyau riricuṣyaḥ
Vocativeriricuṣi riricuṣyau riricuṣyaḥ
Accusativeriricuṣīm riricuṣyau riricuṣīḥ
Instrumentalriricuṣyā riricuṣībhyām riricuṣībhiḥ
Dativeriricuṣyai riricuṣībhyām riricuṣībhyaḥ
Ablativeriricuṣyāḥ riricuṣībhyām riricuṣībhyaḥ
Genitiveriricuṣyāḥ riricuṣyoḥ riricuṣīṇām
Locativeriricuṣyām riricuṣyoḥ riricuṣīṣu

Compound riricuṣi - riricuṣī -

Adverb -riricuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria