Declension table of ?rirakṣiṣyat

Deva

NeuterSingularDualPlural
Nominativerirakṣiṣyat rirakṣiṣyantī rirakṣiṣyatī rirakṣiṣyanti
Vocativerirakṣiṣyat rirakṣiṣyantī rirakṣiṣyatī rirakṣiṣyanti
Accusativerirakṣiṣyat rirakṣiṣyantī rirakṣiṣyatī rirakṣiṣyanti
Instrumentalrirakṣiṣyatā rirakṣiṣyadbhyām rirakṣiṣyadbhiḥ
Dativerirakṣiṣyate rirakṣiṣyadbhyām rirakṣiṣyadbhyaḥ
Ablativerirakṣiṣyataḥ rirakṣiṣyadbhyām rirakṣiṣyadbhyaḥ
Genitiverirakṣiṣyataḥ rirakṣiṣyatoḥ rirakṣiṣyatām
Locativerirakṣiṣyati rirakṣiṣyatoḥ rirakṣiṣyatsu

Adverb -rirakṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria