Declension table of ?rirakṣiṣyat

Deva

MasculineSingularDualPlural
Nominativerirakṣiṣyan rirakṣiṣyantau rirakṣiṣyantaḥ
Vocativerirakṣiṣyan rirakṣiṣyantau rirakṣiṣyantaḥ
Accusativerirakṣiṣyantam rirakṣiṣyantau rirakṣiṣyataḥ
Instrumentalrirakṣiṣyatā rirakṣiṣyadbhyām rirakṣiṣyadbhiḥ
Dativerirakṣiṣyate rirakṣiṣyadbhyām rirakṣiṣyadbhyaḥ
Ablativerirakṣiṣyataḥ rirakṣiṣyadbhyām rirakṣiṣyadbhyaḥ
Genitiverirakṣiṣyataḥ rirakṣiṣyatoḥ rirakṣiṣyatām
Locativerirakṣiṣyati rirakṣiṣyatoḥ rirakṣiṣyatsu

Compound rirakṣiṣyat -

Adverb -rirakṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria