Declension table of ?rirakṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerirakṣiṣyamāṇā rirakṣiṣyamāṇe rirakṣiṣyamāṇāḥ
Vocativerirakṣiṣyamāṇe rirakṣiṣyamāṇe rirakṣiṣyamāṇāḥ
Accusativerirakṣiṣyamāṇām rirakṣiṣyamāṇe rirakṣiṣyamāṇāḥ
Instrumentalrirakṣiṣyamāṇayā rirakṣiṣyamāṇābhyām rirakṣiṣyamāṇābhiḥ
Dativerirakṣiṣyamāṇāyai rirakṣiṣyamāṇābhyām rirakṣiṣyamāṇābhyaḥ
Ablativerirakṣiṣyamāṇāyāḥ rirakṣiṣyamāṇābhyām rirakṣiṣyamāṇābhyaḥ
Genitiverirakṣiṣyamāṇāyāḥ rirakṣiṣyamāṇayoḥ rirakṣiṣyamāṇānām
Locativerirakṣiṣyamāṇāyām rirakṣiṣyamāṇayoḥ rirakṣiṣyamāṇāsu

Adverb -rirakṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria