सुबन्तावली ?रिरक्षिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमारिरक्षिष्यमाणः रिरक्षिष्यमाणौ रिरक्षिष्यमाणाः
सम्बोधनम्रिरक्षिष्यमाण रिरक्षिष्यमाणौ रिरक्षिष्यमाणाः
द्वितीयारिरक्षिष्यमाणम् रिरक्षिष्यमाणौ रिरक्षिष्यमाणान्
तृतीयारिरक्षिष्यमाणेन रिरक्षिष्यमाणाभ्याम् रिरक्षिष्यमाणैः रिरक्षिष्यमाणेभिः
चतुर्थीरिरक्षिष्यमाणाय रिरक्षिष्यमाणाभ्याम् रिरक्षिष्यमाणेभ्यः
पञ्चमीरिरक्षिष्यमाणात् रिरक्षिष्यमाणाभ्याम् रिरक्षिष्यमाणेभ्यः
षष्ठीरिरक्षिष्यमाणस्य रिरक्षिष्यमाणयोः रिरक्षिष्यमाणानाम्
सप्तमीरिरक्षिष्यमाणे रिरक्षिष्यमाणयोः रिरक्षिष्यमाणेषु

समास रिरक्षिष्यमाण

अव्यय ॰रिरक्षिष्यमाणम् ॰रिरक्षिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria