Declension table of ?rirakṣiṣyā

Deva

FeminineSingularDualPlural
Nominativerirakṣiṣyā rirakṣiṣye rirakṣiṣyāḥ
Vocativerirakṣiṣye rirakṣiṣye rirakṣiṣyāḥ
Accusativerirakṣiṣyām rirakṣiṣye rirakṣiṣyāḥ
Instrumentalrirakṣiṣyayā rirakṣiṣyābhyām rirakṣiṣyābhiḥ
Dativerirakṣiṣyāyai rirakṣiṣyābhyām rirakṣiṣyābhyaḥ
Ablativerirakṣiṣyāyāḥ rirakṣiṣyābhyām rirakṣiṣyābhyaḥ
Genitiverirakṣiṣyāyāḥ rirakṣiṣyayoḥ rirakṣiṣyāṇām
Locativerirakṣiṣyāyām rirakṣiṣyayoḥ rirakṣiṣyāsu

Adverb -rirakṣiṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria