Declension table of ?rirakṣiṣya

Deva

NeuterSingularDualPlural
Nominativerirakṣiṣyam rirakṣiṣye rirakṣiṣyāṇi
Vocativerirakṣiṣya rirakṣiṣye rirakṣiṣyāṇi
Accusativerirakṣiṣyam rirakṣiṣye rirakṣiṣyāṇi
Instrumentalrirakṣiṣyeṇa rirakṣiṣyābhyām rirakṣiṣyaiḥ
Dativerirakṣiṣyāya rirakṣiṣyābhyām rirakṣiṣyebhyaḥ
Ablativerirakṣiṣyāt rirakṣiṣyābhyām rirakṣiṣyebhyaḥ
Genitiverirakṣiṣyasya rirakṣiṣyayoḥ rirakṣiṣyāṇām
Locativerirakṣiṣye rirakṣiṣyayoḥ rirakṣiṣyeṣu

Compound rirakṣiṣya -

Adverb -rirakṣiṣyam -rirakṣiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria