Declension table of ?rirakṣiṣya

Deva

MasculineSingularDualPlural
Nominativerirakṣiṣyaḥ rirakṣiṣyau rirakṣiṣyāḥ
Vocativerirakṣiṣya rirakṣiṣyau rirakṣiṣyāḥ
Accusativerirakṣiṣyam rirakṣiṣyau rirakṣiṣyān
Instrumentalrirakṣiṣyeṇa rirakṣiṣyābhyām rirakṣiṣyaiḥ rirakṣiṣyebhiḥ
Dativerirakṣiṣyāya rirakṣiṣyābhyām rirakṣiṣyebhyaḥ
Ablativerirakṣiṣyāt rirakṣiṣyābhyām rirakṣiṣyebhyaḥ
Genitiverirakṣiṣyasya rirakṣiṣyayoḥ rirakṣiṣyāṇām
Locativerirakṣiṣye rirakṣiṣyayoḥ rirakṣiṣyeṣu

Compound rirakṣiṣya -

Adverb -rirakṣiṣyam -rirakṣiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria