Declension table of ?rirakṣiṣitavyā

Deva

FeminineSingularDualPlural
Nominativerirakṣiṣitavyā rirakṣiṣitavye rirakṣiṣitavyāḥ
Vocativerirakṣiṣitavye rirakṣiṣitavye rirakṣiṣitavyāḥ
Accusativerirakṣiṣitavyām rirakṣiṣitavye rirakṣiṣitavyāḥ
Instrumentalrirakṣiṣitavyayā rirakṣiṣitavyābhyām rirakṣiṣitavyābhiḥ
Dativerirakṣiṣitavyāyai rirakṣiṣitavyābhyām rirakṣiṣitavyābhyaḥ
Ablativerirakṣiṣitavyāyāḥ rirakṣiṣitavyābhyām rirakṣiṣitavyābhyaḥ
Genitiverirakṣiṣitavyāyāḥ rirakṣiṣitavyayoḥ rirakṣiṣitavyānām
Locativerirakṣiṣitavyāyām rirakṣiṣitavyayoḥ rirakṣiṣitavyāsu

Adverb -rirakṣiṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria