Declension table of ?rirakṣiṣitavya

Deva

MasculineSingularDualPlural
Nominativerirakṣiṣitavyaḥ rirakṣiṣitavyau rirakṣiṣitavyāḥ
Vocativerirakṣiṣitavya rirakṣiṣitavyau rirakṣiṣitavyāḥ
Accusativerirakṣiṣitavyam rirakṣiṣitavyau rirakṣiṣitavyān
Instrumentalrirakṣiṣitavyena rirakṣiṣitavyābhyām rirakṣiṣitavyaiḥ rirakṣiṣitavyebhiḥ
Dativerirakṣiṣitavyāya rirakṣiṣitavyābhyām rirakṣiṣitavyebhyaḥ
Ablativerirakṣiṣitavyāt rirakṣiṣitavyābhyām rirakṣiṣitavyebhyaḥ
Genitiverirakṣiṣitavyasya rirakṣiṣitavyayoḥ rirakṣiṣitavyānām
Locativerirakṣiṣitavye rirakṣiṣitavyayoḥ rirakṣiṣitavyeṣu

Compound rirakṣiṣitavya -

Adverb -rirakṣiṣitavyam -rirakṣiṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria