Declension table of ?rirakṣiṣitavatī

Deva

FeminineSingularDualPlural
Nominativerirakṣiṣitavatī rirakṣiṣitavatyau rirakṣiṣitavatyaḥ
Vocativerirakṣiṣitavati rirakṣiṣitavatyau rirakṣiṣitavatyaḥ
Accusativerirakṣiṣitavatīm rirakṣiṣitavatyau rirakṣiṣitavatīḥ
Instrumentalrirakṣiṣitavatyā rirakṣiṣitavatībhyām rirakṣiṣitavatībhiḥ
Dativerirakṣiṣitavatyai rirakṣiṣitavatībhyām rirakṣiṣitavatībhyaḥ
Ablativerirakṣiṣitavatyāḥ rirakṣiṣitavatībhyām rirakṣiṣitavatībhyaḥ
Genitiverirakṣiṣitavatyāḥ rirakṣiṣitavatyoḥ rirakṣiṣitavatīnām
Locativerirakṣiṣitavatyām rirakṣiṣitavatyoḥ rirakṣiṣitavatīṣu

Compound rirakṣiṣitavati - rirakṣiṣitavatī -

Adverb -rirakṣiṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria