Declension table of ?rirakṣiṣitavat

Deva

NeuterSingularDualPlural
Nominativerirakṣiṣitavat rirakṣiṣitavantī rirakṣiṣitavatī rirakṣiṣitavanti
Vocativerirakṣiṣitavat rirakṣiṣitavantī rirakṣiṣitavatī rirakṣiṣitavanti
Accusativerirakṣiṣitavat rirakṣiṣitavantī rirakṣiṣitavatī rirakṣiṣitavanti
Instrumentalrirakṣiṣitavatā rirakṣiṣitavadbhyām rirakṣiṣitavadbhiḥ
Dativerirakṣiṣitavate rirakṣiṣitavadbhyām rirakṣiṣitavadbhyaḥ
Ablativerirakṣiṣitavataḥ rirakṣiṣitavadbhyām rirakṣiṣitavadbhyaḥ
Genitiverirakṣiṣitavataḥ rirakṣiṣitavatoḥ rirakṣiṣitavatām
Locativerirakṣiṣitavati rirakṣiṣitavatoḥ rirakṣiṣitavatsu

Adverb -rirakṣiṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria