Declension table of ?rirakṣiṣitā

Deva

FeminineSingularDualPlural
Nominativerirakṣiṣitā rirakṣiṣite rirakṣiṣitāḥ
Vocativerirakṣiṣite rirakṣiṣite rirakṣiṣitāḥ
Accusativerirakṣiṣitām rirakṣiṣite rirakṣiṣitāḥ
Instrumentalrirakṣiṣitayā rirakṣiṣitābhyām rirakṣiṣitābhiḥ
Dativerirakṣiṣitāyai rirakṣiṣitābhyām rirakṣiṣitābhyaḥ
Ablativerirakṣiṣitāyāḥ rirakṣiṣitābhyām rirakṣiṣitābhyaḥ
Genitiverirakṣiṣitāyāḥ rirakṣiṣitayoḥ rirakṣiṣitānām
Locativerirakṣiṣitāyām rirakṣiṣitayoḥ rirakṣiṣitāsu

Adverb -rirakṣiṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria