Declension table of ?rirakṣiṣita

Deva

NeuterSingularDualPlural
Nominativerirakṣiṣitam rirakṣiṣite rirakṣiṣitāni
Vocativerirakṣiṣita rirakṣiṣite rirakṣiṣitāni
Accusativerirakṣiṣitam rirakṣiṣite rirakṣiṣitāni
Instrumentalrirakṣiṣitena rirakṣiṣitābhyām rirakṣiṣitaiḥ
Dativerirakṣiṣitāya rirakṣiṣitābhyām rirakṣiṣitebhyaḥ
Ablativerirakṣiṣitāt rirakṣiṣitābhyām rirakṣiṣitebhyaḥ
Genitiverirakṣiṣitasya rirakṣiṣitayoḥ rirakṣiṣitānām
Locativerirakṣiṣite rirakṣiṣitayoḥ rirakṣiṣiteṣu

Compound rirakṣiṣita -

Adverb -rirakṣiṣitam -rirakṣiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria