Declension table of ?rirakṣiṣita

Deva

MasculineSingularDualPlural
Nominativerirakṣiṣitaḥ rirakṣiṣitau rirakṣiṣitāḥ
Vocativerirakṣiṣita rirakṣiṣitau rirakṣiṣitāḥ
Accusativerirakṣiṣitam rirakṣiṣitau rirakṣiṣitān
Instrumentalrirakṣiṣitena rirakṣiṣitābhyām rirakṣiṣitaiḥ rirakṣiṣitebhiḥ
Dativerirakṣiṣitāya rirakṣiṣitābhyām rirakṣiṣitebhyaḥ
Ablativerirakṣiṣitāt rirakṣiṣitābhyām rirakṣiṣitebhyaḥ
Genitiverirakṣiṣitasya rirakṣiṣitayoḥ rirakṣiṣitānām
Locativerirakṣiṣite rirakṣiṣitayoḥ rirakṣiṣiteṣu

Compound rirakṣiṣita -

Adverb -rirakṣiṣitam -rirakṣiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria