Declension table of ?rirakṣiṣat

Deva

NeuterSingularDualPlural
Nominativerirakṣiṣat rirakṣiṣantī rirakṣiṣatī rirakṣiṣanti
Vocativerirakṣiṣat rirakṣiṣantī rirakṣiṣatī rirakṣiṣanti
Accusativerirakṣiṣat rirakṣiṣantī rirakṣiṣatī rirakṣiṣanti
Instrumentalrirakṣiṣatā rirakṣiṣadbhyām rirakṣiṣadbhiḥ
Dativerirakṣiṣate rirakṣiṣadbhyām rirakṣiṣadbhyaḥ
Ablativerirakṣiṣataḥ rirakṣiṣadbhyām rirakṣiṣadbhyaḥ
Genitiverirakṣiṣataḥ rirakṣiṣatoḥ rirakṣiṣatām
Locativerirakṣiṣati rirakṣiṣatoḥ rirakṣiṣatsu

Adverb -rirakṣiṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria