Declension table of ?rirakṣiṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativerirakṣiṣaṇīyā rirakṣiṣaṇīye rirakṣiṣaṇīyāḥ
Vocativerirakṣiṣaṇīye rirakṣiṣaṇīye rirakṣiṣaṇīyāḥ
Accusativerirakṣiṣaṇīyām rirakṣiṣaṇīye rirakṣiṣaṇīyāḥ
Instrumentalrirakṣiṣaṇīyayā rirakṣiṣaṇīyābhyām rirakṣiṣaṇīyābhiḥ
Dativerirakṣiṣaṇīyāyai rirakṣiṣaṇīyābhyām rirakṣiṣaṇīyābhyaḥ
Ablativerirakṣiṣaṇīyāyāḥ rirakṣiṣaṇīyābhyām rirakṣiṣaṇīyābhyaḥ
Genitiverirakṣiṣaṇīyāyāḥ rirakṣiṣaṇīyayoḥ rirakṣiṣaṇīyānām
Locativerirakṣiṣaṇīyāyām rirakṣiṣaṇīyayoḥ rirakṣiṣaṇīyāsu

Adverb -rirakṣiṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria