Declension table of ?rirakṣiṣaṇīya

Deva

NeuterSingularDualPlural
Nominativerirakṣiṣaṇīyam rirakṣiṣaṇīye rirakṣiṣaṇīyāni
Vocativerirakṣiṣaṇīya rirakṣiṣaṇīye rirakṣiṣaṇīyāni
Accusativerirakṣiṣaṇīyam rirakṣiṣaṇīye rirakṣiṣaṇīyāni
Instrumentalrirakṣiṣaṇīyena rirakṣiṣaṇīyābhyām rirakṣiṣaṇīyaiḥ
Dativerirakṣiṣaṇīyāya rirakṣiṣaṇīyābhyām rirakṣiṣaṇīyebhyaḥ
Ablativerirakṣiṣaṇīyāt rirakṣiṣaṇīyābhyām rirakṣiṣaṇīyebhyaḥ
Genitiverirakṣiṣaṇīyasya rirakṣiṣaṇīyayoḥ rirakṣiṣaṇīyānām
Locativerirakṣiṣaṇīye rirakṣiṣaṇīyayoḥ rirakṣiṣaṇīyeṣu

Compound rirakṣiṣaṇīya -

Adverb -rirakṣiṣaṇīyam -rirakṣiṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria