Declension table of ?rirādhayiṣyat

Deva

NeuterSingularDualPlural
Nominativerirādhayiṣyat rirādhayiṣyantī rirādhayiṣyatī rirādhayiṣyanti
Vocativerirādhayiṣyat rirādhayiṣyantī rirādhayiṣyatī rirādhayiṣyanti
Accusativerirādhayiṣyat rirādhayiṣyantī rirādhayiṣyatī rirādhayiṣyanti
Instrumentalrirādhayiṣyatā rirādhayiṣyadbhyām rirādhayiṣyadbhiḥ
Dativerirādhayiṣyate rirādhayiṣyadbhyām rirādhayiṣyadbhyaḥ
Ablativerirādhayiṣyataḥ rirādhayiṣyadbhyām rirādhayiṣyadbhyaḥ
Genitiverirādhayiṣyataḥ rirādhayiṣyatoḥ rirādhayiṣyatām
Locativerirādhayiṣyati rirādhayiṣyatoḥ rirādhayiṣyatsu

Adverb -rirādhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria