Declension table of ?rirādhayiṣyat

Deva

MasculineSingularDualPlural
Nominativerirādhayiṣyan rirādhayiṣyantau rirādhayiṣyantaḥ
Vocativerirādhayiṣyan rirādhayiṣyantau rirādhayiṣyantaḥ
Accusativerirādhayiṣyantam rirādhayiṣyantau rirādhayiṣyataḥ
Instrumentalrirādhayiṣyatā rirādhayiṣyadbhyām rirādhayiṣyadbhiḥ
Dativerirādhayiṣyate rirādhayiṣyadbhyām rirādhayiṣyadbhyaḥ
Ablativerirādhayiṣyataḥ rirādhayiṣyadbhyām rirādhayiṣyadbhyaḥ
Genitiverirādhayiṣyataḥ rirādhayiṣyatoḥ rirādhayiṣyatām
Locativerirādhayiṣyati rirādhayiṣyatoḥ rirādhayiṣyatsu

Compound rirādhayiṣyat -

Adverb -rirādhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria