Declension table of ?rirādhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativerirādhayiṣyantī rirādhayiṣyantyau rirādhayiṣyantyaḥ
Vocativerirādhayiṣyanti rirādhayiṣyantyau rirādhayiṣyantyaḥ
Accusativerirādhayiṣyantīm rirādhayiṣyantyau rirādhayiṣyantīḥ
Instrumentalrirādhayiṣyantyā rirādhayiṣyantībhyām rirādhayiṣyantībhiḥ
Dativerirādhayiṣyantyai rirādhayiṣyantībhyām rirādhayiṣyantībhyaḥ
Ablativerirādhayiṣyantyāḥ rirādhayiṣyantībhyām rirādhayiṣyantībhyaḥ
Genitiverirādhayiṣyantyāḥ rirādhayiṣyantyoḥ rirādhayiṣyantīnām
Locativerirādhayiṣyantyām rirādhayiṣyantyoḥ rirādhayiṣyantīṣu

Compound rirādhayiṣyanti - rirādhayiṣyantī -

Adverb -rirādhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria