सुबन्तावली ?रिराधयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारिराधयिष्यन्ती रिराधयिष्यन्त्यौ रिराधयिष्यन्त्यः
सम्बोधनम्रिराधयिष्यन्ति रिराधयिष्यन्त्यौ रिराधयिष्यन्त्यः
द्वितीयारिराधयिष्यन्तीम् रिराधयिष्यन्त्यौ रिराधयिष्यन्तीः
तृतीयारिराधयिष्यन्त्या रिराधयिष्यन्तीभ्याम् रिराधयिष्यन्तीभिः
चतुर्थीरिराधयिष्यन्त्यै रिराधयिष्यन्तीभ्याम् रिराधयिष्यन्तीभ्यः
पञ्चमीरिराधयिष्यन्त्याः रिराधयिष्यन्तीभ्याम् रिराधयिष्यन्तीभ्यः
षष्ठीरिराधयिष्यन्त्याः रिराधयिष्यन्त्योः रिराधयिष्यन्तीनाम्
सप्तमीरिराधयिष्यन्त्याम् रिराधयिष्यन्त्योः रिराधयिष्यन्तीषु

समास रिराधयिष्यन्ति रिराधयिष्यन्ती

अव्यय ॰रिराधयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria