Declension table of ?rirādhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerirādhayiṣyamāṇam rirādhayiṣyamāṇe rirādhayiṣyamāṇāni
Vocativerirādhayiṣyamāṇa rirādhayiṣyamāṇe rirādhayiṣyamāṇāni
Accusativerirādhayiṣyamāṇam rirādhayiṣyamāṇe rirādhayiṣyamāṇāni
Instrumentalrirādhayiṣyamāṇena rirādhayiṣyamāṇābhyām rirādhayiṣyamāṇaiḥ
Dativerirādhayiṣyamāṇāya rirādhayiṣyamāṇābhyām rirādhayiṣyamāṇebhyaḥ
Ablativerirādhayiṣyamāṇāt rirādhayiṣyamāṇābhyām rirādhayiṣyamāṇebhyaḥ
Genitiverirādhayiṣyamāṇasya rirādhayiṣyamāṇayoḥ rirādhayiṣyamāṇānām
Locativerirādhayiṣyamāṇe rirādhayiṣyamāṇayoḥ rirādhayiṣyamāṇeṣu

Compound rirādhayiṣyamāṇa -

Adverb -rirādhayiṣyamāṇam -rirādhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria