Declension table of ?rirādhayiṣyā

Deva

FeminineSingularDualPlural
Nominativerirādhayiṣyā rirādhayiṣye rirādhayiṣyāḥ
Vocativerirādhayiṣye rirādhayiṣye rirādhayiṣyāḥ
Accusativerirādhayiṣyām rirādhayiṣye rirādhayiṣyāḥ
Instrumentalrirādhayiṣyayā rirādhayiṣyābhyām rirādhayiṣyābhiḥ
Dativerirādhayiṣyāyai rirādhayiṣyābhyām rirādhayiṣyābhyaḥ
Ablativerirādhayiṣyāyāḥ rirādhayiṣyābhyām rirādhayiṣyābhyaḥ
Genitiverirādhayiṣyāyāḥ rirādhayiṣyayoḥ rirādhayiṣyāṇām
Locativerirādhayiṣyāyām rirādhayiṣyayoḥ rirādhayiṣyāsu

Adverb -rirādhayiṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria