Declension table of rirādhayiṣu

Deva

MasculineSingularDualPlural
Nominativerirādhayiṣuḥ rirādhayiṣū rirādhayiṣavaḥ
Vocativerirādhayiṣo rirādhayiṣū rirādhayiṣavaḥ
Accusativerirādhayiṣum rirādhayiṣū rirādhayiṣūn
Instrumentalrirādhayiṣuṇā rirādhayiṣubhyām rirādhayiṣubhiḥ
Dativerirādhayiṣave rirādhayiṣubhyām rirādhayiṣubhyaḥ
Ablativerirādhayiṣoḥ rirādhayiṣubhyām rirādhayiṣubhyaḥ
Genitiverirādhayiṣoḥ rirādhayiṣvoḥ rirādhayiṣūṇām
Locativerirādhayiṣau rirādhayiṣvoḥ rirādhayiṣuṣu

Compound rirādhayiṣu -

Adverb -rirādhayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria