Declension table of ?rirādhayiṣitavya

Deva

NeuterSingularDualPlural
Nominativerirādhayiṣitavyam rirādhayiṣitavye rirādhayiṣitavyāni
Vocativerirādhayiṣitavya rirādhayiṣitavye rirādhayiṣitavyāni
Accusativerirādhayiṣitavyam rirādhayiṣitavye rirādhayiṣitavyāni
Instrumentalrirādhayiṣitavyena rirādhayiṣitavyābhyām rirādhayiṣitavyaiḥ
Dativerirādhayiṣitavyāya rirādhayiṣitavyābhyām rirādhayiṣitavyebhyaḥ
Ablativerirādhayiṣitavyāt rirādhayiṣitavyābhyām rirādhayiṣitavyebhyaḥ
Genitiverirādhayiṣitavyasya rirādhayiṣitavyayoḥ rirādhayiṣitavyānām
Locativerirādhayiṣitavye rirādhayiṣitavyayoḥ rirādhayiṣitavyeṣu

Compound rirādhayiṣitavya -

Adverb -rirādhayiṣitavyam -rirādhayiṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria