Declension table of ?rirādhayiṣitavat

Deva

MasculineSingularDualPlural
Nominativerirādhayiṣitavān rirādhayiṣitavantau rirādhayiṣitavantaḥ
Vocativerirādhayiṣitavan rirādhayiṣitavantau rirādhayiṣitavantaḥ
Accusativerirādhayiṣitavantam rirādhayiṣitavantau rirādhayiṣitavataḥ
Instrumentalrirādhayiṣitavatā rirādhayiṣitavadbhyām rirādhayiṣitavadbhiḥ
Dativerirādhayiṣitavate rirādhayiṣitavadbhyām rirādhayiṣitavadbhyaḥ
Ablativerirādhayiṣitavataḥ rirādhayiṣitavadbhyām rirādhayiṣitavadbhyaḥ
Genitiverirādhayiṣitavataḥ rirādhayiṣitavatoḥ rirādhayiṣitavatām
Locativerirādhayiṣitavati rirādhayiṣitavatoḥ rirādhayiṣitavatsu

Compound rirādhayiṣitavat -

Adverb -rirādhayiṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria