Declension table of ?rirādhayiṣat

Deva

MasculineSingularDualPlural
Nominativerirādhayiṣan rirādhayiṣantau rirādhayiṣantaḥ
Vocativerirādhayiṣan rirādhayiṣantau rirādhayiṣantaḥ
Accusativerirādhayiṣantam rirādhayiṣantau rirādhayiṣataḥ
Instrumentalrirādhayiṣatā rirādhayiṣadbhyām rirādhayiṣadbhiḥ
Dativerirādhayiṣate rirādhayiṣadbhyām rirādhayiṣadbhyaḥ
Ablativerirādhayiṣataḥ rirādhayiṣadbhyām rirādhayiṣadbhyaḥ
Genitiverirādhayiṣataḥ rirādhayiṣatoḥ rirādhayiṣatām
Locativerirādhayiṣati rirādhayiṣatoḥ rirādhayiṣatsu

Compound rirādhayiṣat -

Adverb -rirādhayiṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria