Declension table of ?rirādhayiṣantī

Deva

FeminineSingularDualPlural
Nominativerirādhayiṣantī rirādhayiṣantyau rirādhayiṣantyaḥ
Vocativerirādhayiṣanti rirādhayiṣantyau rirādhayiṣantyaḥ
Accusativerirādhayiṣantīm rirādhayiṣantyau rirādhayiṣantīḥ
Instrumentalrirādhayiṣantyā rirādhayiṣantībhyām rirādhayiṣantībhiḥ
Dativerirādhayiṣantyai rirādhayiṣantībhyām rirādhayiṣantībhyaḥ
Ablativerirādhayiṣantyāḥ rirādhayiṣantībhyām rirādhayiṣantībhyaḥ
Genitiverirādhayiṣantyāḥ rirādhayiṣantyoḥ rirādhayiṣantīnām
Locativerirādhayiṣantyām rirādhayiṣantyoḥ rirādhayiṣantīṣu

Compound rirādhayiṣanti - rirādhayiṣantī -

Adverb -rirādhayiṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria