सुबन्तावली ?रिराधयिषन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारिराधयिषन्ती रिराधयिषन्त्यौ रिराधयिषन्त्यः
सम्बोधनम्रिराधयिषन्ति रिराधयिषन्त्यौ रिराधयिषन्त्यः
द्वितीयारिराधयिषन्तीम् रिराधयिषन्त्यौ रिराधयिषन्तीः
तृतीयारिराधयिषन्त्या रिराधयिषन्तीभ्याम् रिराधयिषन्तीभिः
चतुर्थीरिराधयिषन्त्यै रिराधयिषन्तीभ्याम् रिराधयिषन्तीभ्यः
पञ्चमीरिराधयिषन्त्याः रिराधयिषन्तीभ्याम् रिराधयिषन्तीभ्यः
षष्ठीरिराधयिषन्त्याः रिराधयिषन्त्योः रिराधयिषन्तीनाम्
सप्तमीरिराधयिषन्त्याम् रिराधयिषन्त्योः रिराधयिषन्तीषु

समास रिराधयिषन्ति रिराधयिषन्ती

अव्यय ॰रिराधयिषन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria