Declension table of ?riraṃsyat

Deva

MasculineSingularDualPlural
Nominativeriraṃsyan riraṃsyantau riraṃsyantaḥ
Vocativeriraṃsyan riraṃsyantau riraṃsyantaḥ
Accusativeriraṃsyantam riraṃsyantau riraṃsyataḥ
Instrumentalriraṃsyatā riraṃsyadbhyām riraṃsyadbhiḥ
Dativeriraṃsyate riraṃsyadbhyām riraṃsyadbhyaḥ
Ablativeriraṃsyataḥ riraṃsyadbhyām riraṃsyadbhyaḥ
Genitiveriraṃsyataḥ riraṃsyatoḥ riraṃsyatām
Locativeriraṃsyati riraṃsyatoḥ riraṃsyatsu

Compound riraṃsyat -

Adverb -riraṃsyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria