Declension table of ?riraṃsyantī

Deva

FeminineSingularDualPlural
Nominativeriraṃsyantī riraṃsyantyau riraṃsyantyaḥ
Vocativeriraṃsyanti riraṃsyantyau riraṃsyantyaḥ
Accusativeriraṃsyantīm riraṃsyantyau riraṃsyantīḥ
Instrumentalriraṃsyantyā riraṃsyantībhyām riraṃsyantībhiḥ
Dativeriraṃsyantyai riraṃsyantībhyām riraṃsyantībhyaḥ
Ablativeriraṃsyantyāḥ riraṃsyantībhyām riraṃsyantībhyaḥ
Genitiveriraṃsyantyāḥ riraṃsyantyoḥ riraṃsyantīnām
Locativeriraṃsyantyām riraṃsyantyoḥ riraṃsyantīṣu

Compound riraṃsyanti - riraṃsyantī -

Adverb -riraṃsyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria