Declension table of ?riraṃsyamānā

Deva

FeminineSingularDualPlural
Nominativeriraṃsyamānā riraṃsyamāne riraṃsyamānāḥ
Vocativeriraṃsyamāne riraṃsyamāne riraṃsyamānāḥ
Accusativeriraṃsyamānām riraṃsyamāne riraṃsyamānāḥ
Instrumentalriraṃsyamānayā riraṃsyamānābhyām riraṃsyamānābhiḥ
Dativeriraṃsyamānāyai riraṃsyamānābhyām riraṃsyamānābhyaḥ
Ablativeriraṃsyamānāyāḥ riraṃsyamānābhyām riraṃsyamānābhyaḥ
Genitiveriraṃsyamānāyāḥ riraṃsyamānayoḥ riraṃsyamānānām
Locativeriraṃsyamānāyām riraṃsyamānayoḥ riraṃsyamānāsu

Adverb -riraṃsyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria