Declension table of ?riraṃsitavya

Deva

MasculineSingularDualPlural
Nominativeriraṃsitavyaḥ riraṃsitavyau riraṃsitavyāḥ
Vocativeriraṃsitavya riraṃsitavyau riraṃsitavyāḥ
Accusativeriraṃsitavyam riraṃsitavyau riraṃsitavyān
Instrumentalriraṃsitavyena riraṃsitavyābhyām riraṃsitavyaiḥ riraṃsitavyebhiḥ
Dativeriraṃsitavyāya riraṃsitavyābhyām riraṃsitavyebhyaḥ
Ablativeriraṃsitavyāt riraṃsitavyābhyām riraṃsitavyebhyaḥ
Genitiveriraṃsitavyasya riraṃsitavyayoḥ riraṃsitavyānām
Locativeriraṃsitavye riraṃsitavyayoḥ riraṃsitavyeṣu

Compound riraṃsitavya -

Adverb -riraṃsitavyam -riraṃsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria