Declension table of ?riraṃsitavat

Deva

MasculineSingularDualPlural
Nominativeriraṃsitavān riraṃsitavantau riraṃsitavantaḥ
Vocativeriraṃsitavan riraṃsitavantau riraṃsitavantaḥ
Accusativeriraṃsitavantam riraṃsitavantau riraṃsitavataḥ
Instrumentalriraṃsitavatā riraṃsitavadbhyām riraṃsitavadbhiḥ
Dativeriraṃsitavate riraṃsitavadbhyām riraṃsitavadbhyaḥ
Ablativeriraṃsitavataḥ riraṃsitavadbhyām riraṃsitavadbhyaḥ
Genitiveriraṃsitavataḥ riraṃsitavatoḥ riraṃsitavatām
Locativeriraṃsitavati riraṃsitavatoḥ riraṃsitavatsu

Compound riraṃsitavat -

Adverb -riraṃsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria