Declension table of ?riraṃsanīya

Deva

MasculineSingularDualPlural
Nominativeriraṃsanīyaḥ riraṃsanīyau riraṃsanīyāḥ
Vocativeriraṃsanīya riraṃsanīyau riraṃsanīyāḥ
Accusativeriraṃsanīyam riraṃsanīyau riraṃsanīyān
Instrumentalriraṃsanīyena riraṃsanīyābhyām riraṃsanīyaiḥ riraṃsanīyebhiḥ
Dativeriraṃsanīyāya riraṃsanīyābhyām riraṃsanīyebhyaḥ
Ablativeriraṃsanīyāt riraṃsanīyābhyām riraṃsanīyebhyaḥ
Genitiveriraṃsanīyasya riraṃsanīyayoḥ riraṃsanīyānām
Locativeriraṃsanīye riraṃsanīyayoḥ riraṃsanīyeṣu

Compound riraṃsanīya -

Adverb -riraṃsanīyam -riraṃsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria