Declension table of ?riraṃsamāna

Deva

NeuterSingularDualPlural
Nominativeriraṃsamānam riraṃsamāne riraṃsamānāni
Vocativeriraṃsamāna riraṃsamāne riraṃsamānāni
Accusativeriraṃsamānam riraṃsamāne riraṃsamānāni
Instrumentalriraṃsamānena riraṃsamānābhyām riraṃsamānaiḥ
Dativeriraṃsamānāya riraṃsamānābhyām riraṃsamānebhyaḥ
Ablativeriraṃsamānāt riraṃsamānābhyām riraṃsamānebhyaḥ
Genitiveriraṃsamānasya riraṃsamānayoḥ riraṃsamānānām
Locativeriraṃsamāne riraṃsamānayoḥ riraṃsamāneṣu

Compound riraṃsamāna -

Adverb -riraṃsamānam -riraṃsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria